This page has been fully proofread once and needs a second look.

प्रपा ० ५अनु०३] कृष्ण यजुर्वेदीयतैत्तिरीय संहिता ।
 
( चिंत्यमिहोमोक्तिः )
 
नमो नम॑ उष्णीषणे गिरिचराय कुलुञ्जानां
पत॑ये॒ नमो नमः॑ः ( १ ) इमद्भ्यो धन्वावि
भ्यश्च वो नमो नम आतन्त्रानेभ्य: प्रतिद
धनभ्यश्च वो॒ नमः॑मो॒ नम॑ आ॒यच्छंदृद्भ्यो विस॒ज-
ब॒भ्य॑श्च वो॒ नमो॑मो॒ नमोऽस्यद॒द्भ्यो विध्य॑द॒द्भ्यश्च वो
नमो नम आसीनेभ्यः शयनेभ्यश्च वो नमो
 
-
 
मम॑ स्वपद्भ्यो जाग्र॑भ्यश्च वो नमो नमस्ति-
ष्ठ॑द॒द्भ्यो धाव॑द॒द्भ्यश्च वो नमो नमः सभाभ्यः
सभाप॑तिभ्यश्च वो॒ नमः॑ो नमो अश्वेभ्योऽश्वेप-
तिभ्यश्च वो नमः ( २ ) ॥
 
M
 
( कुल॒ञ्चानां॒ पत॑ये॒ नमो॑मो॒ नमोऽश्व॑पतिभ्यस्त्रीणि॑ च ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके पश्चम-
प्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥
 
( अथ चतुर्थकाण्डे पञ्चममपाठ के तृतीयोऽनुवाकः ) ।
द्वितीयानुवाक उभयतोनमस्काराणि कानिचिद्यजूंष्युतानि । अथावरणि
तथाविधान्येव तृतीयेऽस्पष्टार्थानि दादर्श यजूंष्युच्यन्ते । तत्र प्रथमं यजुराह-
नमः सहमानायेति । सहमानो विरोधिनोऽभिभवन् । नितरां विरोधिनो
विध्यतीति निष्पाधी, तादृशाय रुद्राय नमः । आ समन्ताद्दिष्यन्तीत्याव्याधिन्यः
शूराः सेनास्तासां पालकाय नमः । अथ द्वितीयं यजुराह-
नमः ककुभायेति । ककुभाय ककुमसदृशाय मधानभूतायेत्यर्थः । निषङ्गी
खड्गहस्तस्तस्मै नमः । स्तेना गुप्तचोरास्तेषां पालकाय नमः । रुत्रो हि लीलपा
म इव तत्तद्वेषं धत्ते । यद्वा तस्य सर्वजगदात्मकत्वाद्ये यत्र यथा वर्तन्ते तत्र
 
१ क. "ये द्वा' । च. °ये कानिचिदुध्य । २ ख. °श स्पष्टार्थानि पञ्च कानिचि•
[ बुच्य । ३ ष. ङ, °जूंध्याह – ४ ख. च. कुत्सद् ।
 

 
O