This page has not been fully proofread.

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- [४ चतुर्थकाणे-
(चित्यग्निहोमोक्ति: )
इषि भीमरायणाचार्यविरचिते माषनीये वेदाधप्रकाशे कृष्णयजुर्वेदीय
तेलिरीयसंहितामाध्ये चतुर्थकाण्डे चतुर्थमपाठ के
हादशोऽनुषाकः ॥ १९ ॥
 
वेदार्थस्य प्रकाशेन तमो हार्द निवारयन्
पुमर्थम्बतुरो देपादिपातीर्थमहेश्वरः ॥
 
इति श्रीमद्वियातीर्थ महेश्वरापरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य
श्री वीरबुद्ध महाराजस्थाSSज्ञापरिपालकेन माधनाचार्येण विर-
चिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
चतुर्थकाण्डे चतुर्थः प्रपाठकः ॥ ४ ॥
 
( अथ चतुर्थाष्टके पश्चमः मपाठकः ) ।
( तत्र प्रथमोऽनुवाक: ) ।
हरिः
ह॒रिः॒
ॐ ।
 
मम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒र्षयेष॑वे॒मःमः॑
नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्य॑स॒या॑मु॒त ते॒ नमः॑ःमः॑
या त॒षु॑ः शिषुः॑ शि॒वत॑मां शिमा शि॒वं ब॒भूव॑ तेते॒नुः ।
शि
नुः॑ ।
शि॒
वा शरश॑र॒व्या॑ या या व॒थाया॑ नो रुद्र मृडय ।
या ते॑ रुद्र शि॒िशि॒वा त॒नूरघो॒राऽपा॑पकाशिनी ।
यांया॑ नस्त॒नुवा शेर्तमयावा॒ शंत॑मया॒ गिरि॑शंताता॒भि चा॑-
कशीहि । यामिषुंषुं॑ गिरिशंत॒ हस्तेते॑ ( १ )
विभुय॑भ॒र्ष्यस्त॑वे । शिर्षा गिशि॒वां गि॑रित्र॒ तां कुरुकु॑रु॒ मा
हि॑सःꣳसीः॒ पुरु॑षु॒ष॒ जग॑त् । शिशि॒वेन॒ वच॑सा त्वा॒
गिरिरि॒शाच्छाछा॑ वदामामसि । यथा॑ नः॒ । यथा॑ नः सर्वर्व॒मिज्जर्गग॑-
दु्यदय॒क्ष्म सु॒मना॒ अस॑त् । अध्य॑वोचद॒धि॒वदधिव॒क्ता