This page has not been fully proofread.

aश्रीमत्सायणाचार्यविरचितभाष्यसमेता- [४ चतुर्थकाणे-
(चित्यग्निहोमोक्ति: )
इषि भीमरायणाचार्यविरचिते माषनीये वेदाधप्रकाशे कृष्णयजुर्वेदीय
तेलिरीयसंहितामाध्ये चतुर्थकाण्डे चतुर्थमपाठ के
हादशोऽनुषाकः ॥ १९ ॥
 
वेदार्थस्य प्रकाशेन तमो हार्द निवारयन्
पुमर्थम्बतुरो देपादिपातीर्थमहेश्वरः ॥
 
इति श्रीमद्वियातीर्थ महेश्वरापरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य
श्री वीरबुद्ध महाराजस्थाSSज्ञापरिपालकेन माधनाचार्येण विर-
चिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
चतुर्थकाण्डे चतुर्थः प्रपाठकः ॥ ४ ॥
 
( अथ चतुर्थाष्टके पश्चमः मपाठकः ) ।
( तत्र प्रथमोऽनुवाक: ) ।
हरिः ॐ ।
 
मम॑स्ते रुद्र म॒न्यव॑ उ॒तो त इर्षये नमः ।
नम॑स्ते अस्तु॒ धन्व॑ने बहुभ्य॑स॒त ते॒ नमः॑ः ।
या त इषु॑ः शिवत॑मां शिवं बभूव॑ ते धनुः ।
शिवा शरव्या या तव तथा नो रुद्र मृडय ।
या ते॑ रुद्र शि॒िवा त॒नूरघराऽपा॑पकाशिनी ।
तयां नस्तनुवा शेर्तमया गिरि॑शंताभि च-
कशीहि । यामिषुं गिरिशंत हस्ते ( १ )
विभुय॑स्त॑वे । शिर्षा गिरित्र तां कुरु मा
हि॑सः पुरु॑षु॒ जग॑त् । शिवेन॒ वच॑सा त्वा॒
गिरिशाच्छा वदामास । यथा॑ नः सर्वमिज्जर्ग-
दु्यक्ष्म ५ सु॒मना॒ अस॑त् । अध्य॑वोचद॒धि॒वक्ता