This page has been fully proofread once and needs a second look.

सायणाचार्य-भट्टभास्कर-भाष्यसहितः । [ च० म० अ० ]
 
॥ अथ चमकमाण्यमारम्भः ॥
 
श्रीगणेशाय नमः । यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । नि-
मेमे तमहं बन्दे विद्यातीर्थमहेश्वरम् । परिषेवनमुख्यास्तु संस्काराः षष्ठ ईरिताः ।
वसोर्धारादयः शिष्टाः प्रोच्यन्तेऽस्मिंस्तु सप्तमे । कल्पः। 'अग्नाविष्णू सजोषसे-' इति
चतुर्ग्रहीतं हुत्वौदुम्बरीं स्रुचं व्यायाममात्रीं मृदा प्रदिग्धां पश्चादासेचनवत वृत्त-
स्य पूरयित्वा 'वाजश्च मे प्रसवश्च-' मे इति सन्ततां वसोर्धारां जुहोत्यामश्रसमा-
पनादिति । अत्र झेकादशभिरनुवाकैर्मन्त्रः समाप्यते ॥
 
१२६
 
॥ चतुर्गृहीतहोममन्त्रपाठस्तु ॥
ॐ अग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वा॒ गिरः ।
द्यु॒म्नैर्वाजि॑भि॒राग॑तम् इति ॥ १ ॥
 
जम् अग्नविष्णू इत्यग्ना॑ऽविष्णू सजोषसेतिं सऽजोष॑सा इ-
माः व॒र्द्धन्तु॒ वा॒म् गिर॑ः । यु॒म्नैः वाजे॑भिः ए॒ति॑ ग॒त॒म् ॥ १ ॥
 
सा० भा० हे अनाविष्णू युवां सजोषसा समानप्रीती भवतम् । वां युवयोरिमा
गिरः स्तुतिरूपा वाचः वर्धन्तु वृद्धिं प्राप्नुवन्तु । युवामपि चुन्नैः धनैः वाजेभि
रनैश्च युक्तौ आगतमिहागच्छतम् ॥ १ ॥
 
अथैकादशानुवाकात्मको मन्त्र उच्यते । अनुवाकभेदस्त्वयज्ञसंयुक्ते कर्मणि
पृथङ्मन्रत्वेनानुष्ठेयत्वादुपपद्यत इति ॥
 
तत्र प्रथमानुवाकपाठस्तु ॥
 
वाज॑श्च मे प्रस॒वश्च॑ मे प्रय॑तिश्च मे प्रसि॑ितिश्च मे धीति-
श्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्रावश्च॑ मे श्रुति॑श्च मे
ज्योति॑श्च मे सु॒वः॑श्च मे प्राणश्च॑ मेऽपानश्च॑ मे व्या॒नश्च॒ मेऽ-
सु॑श्च मे चित्तं च॑ म आधीतं च मे वाक् च॑ मे मन॑श्च मे
चक्षु॑श्च मे॒ श्रोत्रं च मे॒ दक्ष॑श्च मे॒ बलं च म॒ जोज॑श्च मे॒ स-
ह॑श्च म॒ आयु॑श्च मे ज॒रा च॑ म आत्मा च॑ मे तनूश्च॑ मे शर्मं च
 
Digitized by
 
Google