This page has been fully proofread once and needs a second look.

AYODHYAKANDA
 
एवमुक्ता तु कैकेयी राघवेण महात्मना ।

उवाचेदं सुनिर्लज्जा घृधृष्टमात्महितं वचः ॥
 

Thus addressed by the high-souled Rama
,
Kaikeyi, having cast off all shame said

these bold words, which suited her own

interest :
 

 
न राजा कुपितो राम व्यसनं नास्य किञ्चन ।

प्रियं त्वामप्रियं वक्तुं वाणी नास्योपवर्तते ।

तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम ॥
 
79
 

"O Rama ! the king is not angry; nor

is there any distress for him. Utterance

fails him to say the unpleasant thing to

you whom he loves. But it must certain-

ly be fulfilled by you, that which has been

promised by him to me.
 

 
यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते 1

ततोऽहममिधास्यामि न ह्येष त्वयि वक्ष्यति ॥
 

If what has been promised by the king

will not be broken by you, then I shall tell

you. For never will he tell you."
 

 
एततु वचनं
 
श्रुत्वा कैकेय्या समुदाहृतम् ।
 
वचनं श्रुत्वा

उवाच व्यथितो रामस्तं देवीं नृपसन्निधौ ॥