This page has not been fully proofread.

AYODHYAKANDA
 
एवमुक्ता तु कैकेयी राघवेण महात्मना ।
उवाचेदं सुनिर्लज्जा घृष्टमात्महितं वचः ॥
 
Thus addressed by the high-souled Rama
Kaikeyi, having cast off all shame said
these bold words, which suited her own
interest :
 
न राजा कुपितो राम व्यसनं नास्य किञ्चन ।
प्रियं त्वामप्रियं वक्तुं वाणी नास्योपवर्तते ।
तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम ॥
 
79
 
"O Rama ! the king is not angry; nor
is there any distress for him. Utterance
fails him to say the unpleasant thing to
you whom he loves. But it must certain-
ly be fulfilled by you, that which has been
promised by him to me.
 
यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते 1
ततोऽहममिधास्यामि न ह्येष त्वयि वक्ष्यति ॥
 
If what has been promised by the king
will not be broken by you, then I shall tell
you. For never will he tell you."
 
एततु वचनं
 
कैकेय्या समुदाहृतम् ।
 
वचनं श्रुत्वा
उवाच व्यथितो रामस्तं देवीं नृपसन्निधौ ॥