This page has been fully proofread once and needs a second look.

74
 
THE RAMAYANA
 
कथं कमलपत्राक्षो मया रामो विवास्यते ॥
 

How could the lotus-eyed Rama be

banished by me ?
 

 
प्रसीद देवि रामो मे त्वद्दत्तं राज्यमंत्र्ययम् ।

लभतामसिता गङ्गे यशः परमवाप्नुहि ॥
 

Be gracious, O Queen ! Let my Rama

get this imperishable kingdom as a gift

from you; so will you whose eyes are dark

at the edges, obtain the highest fame!
 

 
मम रामस्य लोकस्य गुरूणां भरतस्य च ।

प्रियमेतद्गुरुश्रोणि कुरु चारुमुखेक्षणे ॥
 

O you who have heavy hips and beau-

tiful mouth and eyes, do that which will

please me, Rama, the world, the precep-

tors, and also Bharata."
 

 
पुत्रशोकार्दितं पापा सैक्ष्वाकमिदमब्रवीत् ॥
 

To (Dasaratha) the descendant of the

Ikshvakus, thus grieving for his son, the

sinful Kaikeyi said thus :
 

 
पापं कृत्वेव किमिंद मम संश्रुत्य संश्रवम् ।

शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ॥