This page has not been fully proofread.

74
 
THE RAMAYANA
 
कथं कमलपत्राक्षो मया रामो विवास्यते ॥
 
How could the lotus-eyed Rama be
banished by me ?
 
प्रसीद देवि रामो मे त्वद्दत्तं राज्यमंत्र्ययम् ।
लभतामसिता गङ्गे यशः परमवाप्नुहि ॥
 
Be gracious, O Queen ! Let my Rama
get this imperishable kingdom as a gift
from you; so will you whose eyes are dark
at the edges, obtain the highest fame!
 
मम रामस्य लोकस्य गुरूणां भरतस्य च ।
प्रियमेतद्गुरुश्रोणि कुरु चारुमुखेक्षणे ॥
 
O you who have heavy hips and beau-
tiful mouth and eyes, do that which will
please me, Rama, the world, the precep-
tors, and also Bharata."
 
पुत्रशोकार्दितं पापा सैक्ष्वाकमिदमब्रवीत् ॥
 
To (Dasaratha) the descendant of the
Ikshvakus, thus grieving for his son, the
sinful Kaikeyi said thus :
 
पापं कृत्वेव किमिंद मम संश्रुत्य संश्रवम् ।
शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ॥