This page has been fully proofread once and needs a second look.

70
 
THE RAMAYANA
 
कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम् ।

जीवितं वाऽऽत्मनो रामं न त्वेव पितृवत्सलम् ॥
 

I may abandon Kausalya or Sumitra or

even royalty or my own life; but I cannot

abandon Rama, who is devoted to (me)

his father.
 

 
तिष्ठल्लोको बिविना सूर्यं सस्यं वा सलिलं विना ।

न तु रामं बिविना देहे तिष्ठेत्तु मम जीवितम् ॥
 

The world may subsist without the sun,

grain without water; but life cannot remain

in my body without Rama.
 

 
न स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः ।

स कथं त्वत्कृते रामं वक्ष्यामि प्रियमप्रियम् ॥
 

I cannot recall one unpleasant remark

of Rama, who speaks sweetly to the world.

How then can I for your sake say a harsh

thing to my dear Rama?
 

 
अञ्जलिं कुर्मि कैकेयि पादौ चापि स्पृशामि ते ।

शरणं भव रामस्य माऽधर्मो मामिह स्पृशेत् ॥
 

With folded hands, I bow to you,

O Kaikeyi ! I take hold even of your