This page has not been fully proofread.

70
 
THE RAMAYANA
 
कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम् ।
जीवितं वाऽऽत्मनो रामं न त्वेव पितृवत्सलम् ॥
 
I may abandon Kausalya or Sumitra or
even royalty or my own life; but I cannot
abandon Rama, who is devoted to (me)
his father.
 
तिष्ठल्लोको बिना सूर्य सस्यं वा सलिलं विना ।
न तु रामं बिना देहे तिष्ठेत्तु मम जीवितम् ॥
 
The world may subsist without the sun,
grain without water; but life cannot remain
in my body without Rama.
 
न स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः ।
स कथं त्वत्कृते रामं वक्ष्यामि प्रियमप्रियम् ॥
 
I cannot recall one unpleasant remark
of Rama, who speaks sweetly to the world.
How then can I for your sake say a harsh
thing to my dear Rama?
 
अञ्जलिं कुर्मि कैकेयि पादौ चापि स्पृशामि ते ।
शरणं भव रामस्य माऽधर्मो मामिह स्पृशेत् ॥
 
With folded hands, I bow to you,
O Kaikeyi ! I take hold even of your