This page has been fully proofread once and needs a second look.

66
 
THE RAMAYANA
 
यौ तौ दैवासुरे युद्धे वरौ दशरथोऽददात् ।

तौ स्मारय महाभागे त्वमिमं वृणुया वरम् ॥
 

Those two boons that Dasaratha gave

you in the war between the Gods and the

Asuras — O exalted Lady, remind him of

those two and choose this for your boon.
 

 
रामं प्रत्व्राजयारण्ये नव वर्षाणि पञ्च च ।

भरतः क्रियतां राजा पृथिव्याः पार्थिवर्षभः ॥
 
6

'
Banish Rama to the forest for nine

years and five. Let Bharata, O foremost of

kings, hbe made the ruler of the earth.'
 

 
चतुर्दश हि वर्षाणि रामे प्रत्व्राजिते वनम् ।

रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः ।

उत्तिष्ठ कुरु कल्याणं राजानमनुदर्शय ॥
 

For, when Rama is banished to the

forest for fourteen years, your son, being

well-established and having struck root,

can maintain himself afterwards.
 

Arise, and seek your good. Await the

king."
 

 
आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् ।

स कैकेय्या गृहश्रेष्ठं प्रविवेश महायशाः ।

पाण्डराभ्रमिवाकाशं राहुयुक्तं निशाकरः ॥