This page has not been fully proofread.

66
 
THE RAMAYANA
 
यौ तौ दैवासुरे युद्धे वरौ दशरथोऽददात् ।
तौ स्मारय महाभागे त्वमिमं वृणुया वरम् ॥
 
Those two boons that Dasaratha gave
you in the war between the Gods and the
Asuras — O exalted Lady, remind him of
those two and choose this for your boon.
 
रामं प्रत्राजयारण्ये नव वर्षाणि पञ्च च ।
भरतः क्रियतां राजा पृथिव्याः पार्थिवर्षभः ॥
 
6 Banish Rama to the forest for nine
years and five. Let Bharata, O foremost of
kings, he made the ruler of the earth.'
 
चतुर्दश हि वणि रामे प्रत्राजिते वनम् ।
रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः ।
उत्तिष्ठ कुरु कल्याणं राजानमनुदर्शय ॥
 
For, when Rama is banished to the
forest for fourteen years, your son, being
well-established and having struck root,
can maintain himself afterwards.
 
Arise, and seek your good. Await the
king."
 
आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् ।
स कैकेय्या गृहश्रेष्ठ प्रविवेश महायशाः ।
पाण्डराभ्रमिवाकाश राहुयुक्तं निशाकरः ॥