This page has been fully proofread once and needs a second look.

64
 
THE RAMAYANA
 
भविता राघवो राजा राघवस्यानु यः सुतः ।

राजवंशात्तु कैकेयि भरतः परिहास्यते ।

तस्माद्राजगृहादेव वनं गच्छतु ते सुतः ॥
 
66
 

"
Raghava will become the king; and

after Raghava, he who is his son; O

Kaikeyi! Bharata will be expelled from

the kingly line. Therefore, let your son

repair to the forest from the royal resi-

dence.
 

 
दर्पान्निराकृता पूर्व त्वया सौभाग्यवत्तया ।

राममाता सपत्नी ते कथं वैरं न यातयेत् ॥
 

Supplanted by you in early days

through arrogance on account of your

good fortune, why will not your co-wife,

the mother of Rama, wreak her hatred on

you in return ?
 

 
श्रुत्वैव वचनं तस्या मन्थरायास्तु कैकयी ।

किञ्चिदुत्थाय शयनात् स्वास्तीर्णादिदमब्रवीत् ॥
 

On hearing the words of Manthara,

Kaikeyi, rising up a little from her well-

spread bed, said this:
 

 
कथय त्वं ममोपायं केनोपायेन मन्थरे ।
 

भरतः प्राप्नुयाद्राज्यं न तु रामः कथञ्चन ॥