This page has not been fully proofread.

64
 
THE RAMAYANA
 
भविता राघवो राजा राघवस्यानु यः सुतः ।
राजवंशात्तु कैकेयि भरतः परिहास्यते ।
तस्माद्राजगृहादेव वनं गच्छतु ते सुतः ॥
 
66
 
Raghava will become the king; and
after Raghava, he who is his son; O
Kaikeyi! Bharata will be expelled from
the kingly line. Therefore, let your son
repair to the forest from the royal resi-
dence.
 
दर्पान्निराकृता पूर्व त्वया सौभाग्यवत्तया ।
राममाता सपत्नी ते कथं वैरं न यातयेत् ॥
 
Supplanted by you in early days
through arrogance on account of your
good fortune, why will not your co-wife,
the mother of Rama, wreak her hatred on
you in return ?
 
श्रुत्वैव वचनं तस्या मन्थरायास्तु कैकयी ।
किञ्चिदुत्थाय शयनात् स्वास्तीर्णादिदमब्रवीत् ॥
 
On hearing the words of Manthara,
Kaikeyi, rising up a little from her well-
spread bed, said this:
 
कथय त्वं ममोपाय केनोपायेन मन्थरे ।
 
भरतः प्राप्नुयाद्राज्यं न तु रामः कथञ्चन ॥