This page has not been fully proofread.

57
 
"You are my worthy son born of my
worthy eldest wife. You are dear to me
and excel by your virtues.
 
यतस्त्वया प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः ।
तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि ॥
 
AYODHYAKANDA
 
As these subjects have become attached
to you by your virtues, you shall therefore
be made a Yuvaraja, during the conjunc-
tion of the moon with the constellation
Pushya.
 
कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि ।
गुणवत्यपि तु स्नेहात् तुत्र वक्ष्यामि ते हितम् ॥
 
Verily, you are by nature modest and
virtuous. Though virtuous, O son out of
my love for you, I shall tell what is good
for you.
 
भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः ।
कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च ॥
 
Practising more self-restraint, always
master the senses. Shun all troubles born
of love and anger.
 
परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा ।
अमात्यप्रभृतीः सर्वाः प्रकृतिश्चानुरञ्जय ।
कोष्ठागारायुधागारैः कृत्वा सन्निचयान् बहून् ॥