This page has been fully proofread once and needs a second look.

AYODHYAKANDA
 
सोऽहमिक्ष्वाकुभिस्सर्वैर्नैरेन्द्रैः परिपालितम् ।

श्रेयसा योक्तु कामोऽस्मि सुखार्हमखिलं जगत् ॥
 

"I am desirous of bringing about the

welfare of this entire earth, entitled to

happiness, which has been well-protected

by all the Ikshvaku kings.
 

 
इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् ।

पाण्डरस्यातपत्रस्य छायायां जरितं मया ॥
 
53
 

This body has been worn out by me in

doing good to all the world, in the shadow

of the white umbrella (of sovereignty).
 

 
अनुजातो हि मां सर्वैगुणैर्ज्येष्ठो ममात्मजः ।

तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् ।

यौवराज्ये नियोक्तास्मि प्रीतः पुरुषपुङ्गवम् ॥
 

My eldest son, indeed, takes after me

in all excellent qualities.
 

I desire with rejoicing to appoint to the

office of the Yuvaraja, him who is the

best upholder of dharma and the fore-

most of men, like the conjunction of the

moon with the constellation Pushya.
 

 
अनुरूपस्स वै नाथो लक्ष्मीवॉवॉंल्लक्ष्मणाग्रजः ।
 

त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ॥