This page has not been fully proofread.

॥ अयोध्याकाण्डः ॥
 
गच्छता मातुलकुलं भरतेन तदाऽनघः ।
शत्रुन्नो नित्यशत्रुन्नो नीतः प्रीतिपुरस्कृतः ॥
 
By Bharata who was going to his mater,
nal uncle's house, the sinless Satrughna-
the eaternal destroyer of foes, was then
taken, impelled by affection.
 
राजाऽपि तौ महातेजाः सस्मार प्रोषितौ सुतौ ॥
 
And the king, too, of great effulgence,
remembered his two
sons, who were
living away from home.
 
सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः ।
स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः ॥
 
For, all four sons, foremost of men,
were dear to him like four arms sprung
from one's body.
 
तेषामपि महातेजा रामो रतिकरः पितुः ।
 
स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ॥