This page has been fully proofread once and needs a second look.

BALAKANDA
 
कुमाराश्च महात्मानो वीर्येणाप्रतिमा भुवि ।

कृतदाराः कृतास्त्राश्च सनास्ससुहृज्जनाः ।

शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः ॥
 

The four highsouled sons, the foremost

of men, peerless in valour throughout the

world, possessed of brides,
weapons,
wea
lth and friendly relations,
engaged
themselves in serving their father.
 

 
रामस्तु सीतया सार्धं विजहार बहूनृतून् ॥
 
49
 
weapons,
engaged
 

And Rama enjoyed many seasons in

the company of Sita.
 

 
प्रिया तु सीता रामस्य दाराः पितृकृता इति ।

गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभ्यवर्धत ।
 

 
Sita was indeed dear to Rama, as

should be the wife chosen by his father.

And his love of her was the greater on

accoundt of her character and beauty.
 

 
तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते ।

अन्तर्जातमपि व्यक्तमाख्याति हृदयं हृदा ।

तस्य भूयो विशेषेण मैथिली जनकात्मजा ।

देवताभिस्समा रूपे सीता श्रीरिव रूपिणी ॥