This page has been fully proofread once and needs a second look.

46
 
THE RAMAYANA
 
राम दाशरथे राम वीर्यं ते श्रुयतेऽद्भुतम् ।

धनुषो भेदनं चैव निखिलेन मया श्रुतम् ।

तच्छ्रुत्वाऽहमनुप्राप्तो धनुर्गृह्य परं शुभम् ।

तदिदं घोरसङ्काशं जामदग्न्यं महद्धनुः ।

पूरयस्व शरेणैव स्वबलं दर्शयस्व च ॥
 

"O Rama, son of Dasaratha, your won-

derful valour is heard of. And the break-

ing of the bow has also been fully heard

by me.
 

Having heard of it, I have come here,

taking this highly auspicious bow.
 

Bend this terrible-looking great bow,

belonging to Jamadagni and fix the arrow

and prove the strength."
 

 
श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा ।

आरोप्य स धनू रामः शरं सज्यं चकार ह ॥
 

Hearing those words of the son of

Jamadagni, Rama, the son of Dasaratha

then strung the bow and drew the arrow.
 

 
तेजोभिहतवीर्यत्वाज्जामदग्न्यो डीकृतः ।

रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह ॥