This page has not been fully proofread.

46
 
THE RAMAYANA
 
राम दाशरथे राम वीर्य ते श्रुयतेऽद्भुतम् ।
धनुषो भेदनं चैव निखिलेन मया श्रुतम् ।
तच्छ्रुत्वाऽहमनुप्राप्तो धनुर्गृह्य परं शुभम् ।
तदिदं घोरसङ्काशं जामदग्न्यं महद्धनुः ।
पूरयस्व शरेणैव स्वबलं दर्शयस्व च ॥
 
"O Rama, son of Dasaratha, your won-
derful valour is heard of. And the break-
ing of the bow has also been fully heard
by me.
 
Having heard of it, I have come here,
taking this highly auspicious bow.
 
Bend this terrible-looking great bow,
belonging to Jamadagni and fix the arrow
and prove the strength."
 
श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा ।
आरोप्य स धनू रामः शरं सज्यं चकार ह ॥
 
Hearing those words of the son of
Jamadagni, Rama the son of Dasaratha
then strung the bow and drew the arrow.
 
तेजोभिहतवीर्यत्वाज्जामदग्न्यो नडीकृतः ।
रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह ॥