This page has been fully proofread once and needs a second look.

37
 
And thus addressed, Janaka replied to

the great ascetic :
 
BALAKANDA
 

 
तदेतन्मुनिशार्दूल धनुः परमभास्वरम् ।

यद्यस्य धनुषो रामः कुर्यादारोपणं मुने ।

सुतामयोनिजां सीतां दद्यां दाशरथेरहम् ॥
 

" O best of ascetics, this is that bow

which is highly effulgent.
 

O ascetic! if Rama is able to string this

bow, I shall give Dasaratha's son, my

daughter, Sita, not born of a womb."
 
66
 

 
विश्वामित्रस्स धर्मात्मा श्रुत्वा जनकभाषितम् ।

वत्स राम धनुः पश्य इति राघवमब्रवीत् ॥
 

Hearing the words of Janaka, that right-

eous-minded Viswamitra said to Raghava:

'Darling Rama ! look at the bow."
 

 
लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः ।

पश्यतां नृसहस्त्राणां बहूनां रघुनन्दनः ।

आरोपयित्वा धर्मात्मा पूरयामास तद्धनुः ।

तद्भञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः ॥
 

 
Acting on the word of the ascetic,

Rama, the delight of the Raghus, grasped