This page has not been fully proofread.

37
 
And thus addressed, Janaka replied to
the great ascetic :
 
BALAKANDA
 
तदेतन्मुनिशार्दूल धनुः परमभास्वरम् ।
यद्यस्य धनुषो रामः कुर्यादारोपणं मुने ।
सुतामयोनिजां सीतां दद्यां दाशरथेरहम् ॥
 
" O best of ascetics, this is that bow
which is highly effulgent.
 
O ascetic! if Rama is able to string this
bow, I shall give Dasaratha's son, my
daughter, Sita, not born of a womb."
 
66
 
विश्वामित्रस्स धर्मात्मा श्रुत्वा जनकभाषितम् ।
वत्स राम धनुः पश्य इति राघवमब्रवीत् ॥
 
Hearing the words of Janaka, that right-
eous-minded Viswamitra said to Raghava:
'Darling Rama ! look at the bow."
 
लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः ।
पश्यतां नृसहस्त्राणां बहूनां रघुनन्दनः ।
आरोपयित्वा धर्मात्मा पूरयामास तद्धनुः ।
तद्वभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः ॥
 
Acting on the word of the ascetic,
Rama, the delight of the Raghus, grasped