This page has not been fully proofread.

34
 
स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः ।
ऋषिभिः पूजितस्सम्यग् यथेन्द्रो विजयी पुरा ।
 
THE RAMAYANA
 
Having killed all the Rakshasas who
were ruining the sacrifices, Rama, the delight
of the Raghus, was duly honoured by the
sages, even as Indra was in days of old, on
his victory.
 
अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः ।
निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् ॥
 
Then, after the sacrifice was over,
Visvamitra the great ascetic, looking round
in all the directions which had been ren-
dered free from all troubles, spoke thus to
Rama :
 
कृतार्थोऽस्मि महाबाहो कृतं गुरुवचस्त्वया ॥
 
"O mighty-armed Rama! I have gained
my purpose, and the command of your
preceptor has been fulfilled by you.
 
मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति ।
यज्ञः परमधर्मिष्ठस्तस्य यास्यामहे वयम् ॥
त्वं चैव नरशार्दूल सहास्मभिर्गमिष्यसि ।
अद्भुत च धनूरलं तत्र त्वं द्रष्टुमर्हसि ॥