This page has not been fully proofread.

BALAKANDA
 
29
 
the offerings of water, and prepared to
start.
 
स वनं घोरसङ्काशं दृष्ट्वा नरवरान्मजः ।
अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुङ्गवम् ।
अहो वनमिदं दुर्गं किं न्वेतद्दारुणं वनम् ॥
 
Seeing the forest of terrible aspect, un-
trodden by any as yet, Rama asked the
best of ascetics (Viswamitra):-
"Oh! this forest is impenetrable. What
forest is this, of cruel aspect ?"
 
तमुवाच महातेजा विश्वामित्रो महामुनिः ॥
 
Visvamitra, the great ascetic of great
brilliance, answered him thus :-
ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः ।
मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः ॥
 
"Good betide you. The wise Sunda has.
a wife kuown as Tataka, whose son is the
Rakshasa Maricha, equal to Indra in
valour.
 
सेयं पन्थानमावृत्य वसत्यत्यर्धयोजने ।
 
अत एव च गन्तव्यं ताटकाया वनं यतः ॥
 
Obstructing this path, she lives at a
distance of a yojana and a half, We have