This page has not been fully proofread.

417
 
With folded hands and with his face
facing Raghava, Bharata honoured Rama
with genuine welcome.
 
YUDDHAKANDA
 
पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम् ।
चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित् ॥
 
Taking both those sandals, Bharata,
knower of Dharma, himself put them on
the feet of Rama, foremost of men.
 
भरताश्रममासाद्यं ससैन्यो राघवस्तदा ।
 
प्रययौ रथमास्थाय रामो नगरमुत्तमम् ।
ऐक्ष्वाकाध्युषितं रम्यम् आससाद पितुर्गृहम् ॥
 
Then after reaching the hermitage of
Bharata accompanied by his army, Rama
took his seat in his chariot and went
to the foremost city (Ayodhya) ; and he
reached his father's lovely mansion, dwelt
in by the Ikshavakus.
 
ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह ।
रामं रत्नमये पीठे सहसीतं न्यवेशयत् ।
अभ्यपिञ्चन्नरव्याघ्र प्रसन्नेन सुगन्धिना ।
सलिलेन सहस्त्राक्षं वसवो वासवं यथा ॥
 
27