This page has been fully proofread once and needs a second look.

YUDDHAKANDA
 
वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम् ।

अनुशोचसि काकुत्स्थं स त्वां कुशलमब्रवीत् ॥

अस्मिन् मुहूर्ते भ्रात्रा त्वं रामेण सह सङ्गतः ॥
 

"That Rama whom you lament as living

in the forest of Dandaka wearing bark

garments and matted locks, that Rama

enquires of your welfare. In this very

moment, you will be reunited to your

brother Rama, "
 
415
 

 
एवमुक्तो हनुमता भरतो भ्रातृवत्सलः ।

हनुमन्तमुवाचेदं भरतः प्रियवादिनम् ॥
 

Thus addressed by Hanuman, Bharata,

devoted to his brother, said these words

to Hanuman, who had spoken the glad
 

news :
 

 
बहूनि नाम वर्षाणि गतस्य सुमहद्वनम् ।

शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम् ॥
 

"Many indeed have been the years

since he went away to the great forest,

and now I hear my lord mentioned agree-

ably.
 

 
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे ।

एति जीवत्तमानन्दो नरं वर्षशतादपि ॥