This page has been fully proofread once and needs a second look.

412
 
T
HEearing this, RAMAYANA
 
Hearing this, R
ama replied to

Vibhishnna :
 

 
तं विना कैकयीपुत्रं भरतं धर्मचारिणम् ।

न मे स्नानं बहुमतं वस्त्राण्याभरणानि च ॥
 

In the absence of Bharata, the son of

Kaikeyi, devoted to duty, the bath or

clothes or ornaments, are not to my

liking.
 

 
उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर ।

अनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण ॥
 

O Lord of the Rakshasas, bring quickly

to me the Vimana. O amiable one, give

me leave to go. O Vibhishana, I am

highly honoured already."
 

 
ततः काञ्चनचित्राङ्गं तद्विमानं मनोजवम् ।

निवेदयित्वा रामाय तस्थौ तत्र विभीषणः ॥
 

Then announcing that Vimana wrought

in gold and fleet like the mind, to Rama,

Vibhishana stood there.
 

 
आरुरोह ततो रामस्तद्विमानमनुत्तमम् ।

अनादाय वैदेहीं लज्जमानां यशस्विनीम् ॥

लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता ॥