This page has been fully proofread once and needs a second look.

YUDDHAKANDA
 
भ्रातरं पश्य भरतं त्वच्छोकादद्व्रतधारिणम् ।

अभिषेचय चात्मानं पौरान् गत्वा प्रहर्षय ।
 
411
 

Meet your brother Bharata who is

practising penance on account of his

sorrow for you. Instal yourself as king

and make the citizens delighted."
 

 
एवमुत्तक्त्वा तमामन्त्र्य हृष्टा जम्ग्मुस्कुसुरा दिवम् ॥

Addressing him thus and taking leave

of him, the gods went to heaven.
 

 
तां रात्रिमुषितं रामं सुखोत्थितमरिन्दमम् ।

अब्रवीत् प्राञ्जलिर्वाक्यं जयं पृष्टवा विभीषणः ॥
 

When Rama, the vanquisher of foes,

had spent that night and risen fresh next

morning, Vibhishana greeted him with

the cry of 'Victory' and said :
 

 
स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च ।

प्रतिगृह्णीष्व तत्सर्वं मदनुग्रहकाम्यया ॥
 

"With a view to oblige me, please make

use of the bath, unguents, clothes and

ornaments."
 

 
एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम् ।