This page has been fully proofread once and needs a second look.

406
 
THE RAMAYANA
 
एष राजा दशरथो विमानस्थः पिता तव ।

लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय ॥
 

" This your father, king Dasaratha is in

the vimana. Salute him along with your

brother Lakshmana."
 

 
महादेववचः श्रुत्वा राघवस्सहलक्ष्मणः ।

विमानशिखरस्थस्य प्रणाममकरोत् पितुः ॥
 

Hearing the words of Mahadeva-

Raghava, along with Lakshmana, made

his obeisance to his father seated high in

the vimana.
 

 
हर्षेण महताऽऽविष्टः पुत्रं दशरथस्तदा ।

बाहुभ्यां संपरिष्वज्य ततो वाक्यं समाददे ॥
 

Experiencing the highest delight, and

embracing his son with both his hands

Dasaratha then uttered these words:
 

 
न मे स्वगोंर्गो बहुमतः सत्यं प्रतिशृणोमि ते ।

इदानीं तु विजानामि यथा सौम्य सुरेश्वरैः ।

वधार्थं रावणस्येदं विहितं पुरुषोत्तम ॥
 

'I swear to you truly; heaven itself is

not much to me. O amiable one, fore-

most of mortals, I understand only now