This page has been fully proofread once and needs a second look.

YUDDHAKANDA
 
प्रेषितस्ते यदा वीरो हनूमानवलोककः ।
 

लङ्कास्थाऽहं त्वया वीर किं तदा न विसर्जिता ॥
 

O hero, when the heroic Hanuman was

sent by you to look for me, why was I,

being in Lanka, not renounced by you

then ?
 

 
प्रत्यक्षं वानरेन्द्रस्य त्वद्वाक्यसमनन्तरम् ।

त्वया संत्यक्तया वीर त्यक्तं स्याज्जीवितं मया ॥
 
401
 

O hero, if I had been renounced by a

direct message from you by Hanuman,

my life too would have been renounced

by me then.
 

 
न वृथा ते श्रमोऽयं स्यात् संशये न्यस्य जीवितम् ॥

सुहृज्जनपरिक्लेशो न चायं निष्फलस्तव ।
 

In that event all this trouble, involving

risk to your life, would have been

avoided; so this unnecessary affliction of

your allies.
 

 
त्वया तु नरशार्दूल क्रोधमेवानुवर्तता ।

लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम् ॥
 
26