This page has been fully proofread once and needs a second look.

YUDDHAKANDA
 
नारितस्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामितः ॥
 

I have no desire for you. You may go

from here wherever you like."
 

 
एकमुक्ता तु वैदेही परुषं रोमहर्षणम् ।

शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत् ॥
 

Hearing such harsh words, making the

hair stand on end, Vaidehi said slowly

and in faltering accents to her lord:
 

 
किं मामसदृशं वाक्यम् ईदृशं श्रोत्रदारुणम् ।

रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव ॥
 
399
 

"O hero, why do you speak to me such

unbecoming and harsh words, which are

painful to the ear, like a common man

addressing a common woman?
 

 
न तथाऽस्मि महाबाहो यथा त्वमवगच्छसि ।

प्रत्ययं गच्छ मे येन चारित्रेणैव ते शपे ।
 

O mighty-armed one, I am not as you

think me.
Have belief in me. I swear

to you by my echaracter.
 

 
पृथक्स्त्रीणां प्रचारेण जातिं तां परिशङ्कसे ।

परित्यजेमां शङ्कां तु यदि तेऽहं परीक्षिता ॥