This page has not been fully proofread.

YUDDHAKANDA
 
नारित मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामितः ॥
 
I have no desire for you. You may go
from here wherever you like."
 
एकमुक्ता तु वैदेही परुषं रोमहर्षणम् ।
शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत् ॥
 
Hearing such harsh words, making the
hair stand on end, Vaidehi said slowly
and in faltering accents to her lord:
 
किं मामसदृशं वाक्यम् ईदृशं श्रोत्रदारुणम् ।
रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव ॥
 
399
 
"O hero, why do you speak to me such
unbecoming and harsh words, which are
painful to the ear, like a common man
addressing a common woman?
 
न तथाऽस्मि महाबाहो यथा त्वमवगच्छसि ।
प्रत्ययं गच्छ मे येन चारित्रेणैव ते शपे ।
 
O mighty-armed one, I am not as you
think me.
Have belief in me. I swear
to you by my eharacter.
 
पृथक्स्त्रीणां प्रचारेण जातिं तां परिशङ्कसे ।
परित्यजेमां शङ्कां तु यदि तेऽहं परीक्षिता ॥