This page has been fully proofread once and needs a second look.

393
 
"O monkey, however much I may

think about it, I do not see any fitting

reward to you who have brought pleasant

tidings to me.
 
YUDDHAKANDA
 

 
हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च ।

राज्यं वा त्रिषु लोकेषु नैतदर्हति भाषितुम् ॥
 

Silver, gold, various gems or the

sovereignty of three worlds-none of

these deserves to be called a fit present

for you."
 

 
एवमुक्तस्तु वैदेह्या प्रत्युवाच लवङ्गमः ।

गृहीतप्राञ्जलिर्वाक्यं सीतायाः प्रमुखे स्थितः ॥
 

When thus addressed by Vaidehi,, the

monkey Hanuman replied her with folded

hands standing in front of her :
 

 
स्निग्धमेवंविधं वाक्यं त्वमेवार्हसि भाषितुम् ।

तवैतद्वचनं सौम्ये सारवत् स्निग्धमेव च ॥
 

"You alone can utter such affectionate

words. O amiable lady, these, your

words, are significant and affectionate.
 

 
इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे ।

हन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा ॥