This page has not been fully proofread.

393
 
"O monkey, however much I may
think about it, I do not see any fitting
reward to you who have brought pleasant
tidings to me.
 
YUDDHAKANDA
 
हिरण्यं वा सुवर्ण वा रत्नानि विविधानि च ।
राज्यं वा त्रिषु लोकेषु नैतदर्हति भाषितुम् ॥
 
Silver, gold, various gems or the
sovereignty of three worlds-none of
these deserves to be called a fit present
for you."
 
एवमुक्तस्तु वैदेह्या प्रत्युवाच लवङ्गमः ।
गृहीतप्राञ्जलिर्वाक्यं सीतायाः प्रमुखे स्थितः ॥
 
When thus addressed by Vaidehi,, the
monkey Hanuman replied her with folded
hands standing in front of her :
 
स्निग्धमेवंविधं वाक्यं त्वमेवाईसि भाषितुम् ।
तवैतद्वचनं सौम्ये सारवत् स्निग्धमेव च ॥
 
"You alone can utter such affectionate
words. O amiable lady, these, your
words, are significant and affectionate.
 
इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे ।
हन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा ॥