This page has been fully proofread once and needs a second look.

YUDDHAKANDA
 
गच्छ सौम्य पुरीं लङ्कां विजयेनाभिनन्द्य च ।

वैदेह्यै मां कुशलिनं ससुग्रीवं सलक्ष्मणम् ।

आचक्ष्व जयतां श्रेष्ठ रावणं च मया हतम् ॥
 

"O amiable one and foremost of

conquerors, go forth to the city of Lanka
and after announcing

and after announcing
the victory,
 

inform Vaidehi of the welfare of myself

along with Sugriva and Lakshmana and

of the killing of Ravana by me.
 

 
प्रियमेतदुदाहृत्य मैथिल्यास्त्वं हरीश्वर ।

प्रतिगृह्य च सन्देशम् उपावर्तितुमर्हसि ॥
 
389
 

O lord of monkeys, you should give this

glad news to Maithili, and come back

with her reply."
 

 
इति प्रतिसमादिष्टो हनुमान् मारुतात्मजः ।

वृक्षमूले निरानन्दां राक्षसीभिः समावृताम् ।

निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च ।

रामस्य वचनं सर्वम् आख्यातुमुपचक्रमे ॥
 

Being thus commanded, Hanuman, the

son of Vayu, approached Sita surrounded

by Rakshasa women at the foot of the