This page has been fully proofread once and needs a second look.

YUDDHAKANDA
 
राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः ।

संस्कारेणानुरूपेण योजयामास रावणम् ॥
 

Hearing the words of Raghava, Vibhi-

shana performed the funeral rites of

Ravana fittingly and without delay.
 

 
राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः ।

दिव्यं तं रथमास्थाय दिवमेवारुरोह सः ॥
 
387
 

Permitted by Raghava, Matali the

charioteer of Indra, went up to heaven

taking his seat in that heavenly chariot.
 

 
अब्रवीच्च तदा रामो लक्ष्मणं दीप्ततेजसम् ॥
 

Then Rama said to Lakshmana, of

bright lustre :
 

 
विभीषणमिमं सौम्य लङ्कायामभिषेचय ।

अनुरक्तं च भक्तं च मम चैवोपकारिणम् ॥
 

"O amiable one, instal in Lanka this

Vibhishana who is affectionate and

devoted and likewise helpful to me.
 

 
एष मे परमः कामो यदीमं रावणानुजम् ।

लङ्कायां सौम्य पश्येयन्म् अभिषिक्तं बिभीषणम् ॥