This page has been fully proofread once and needs a second look.

22
 
THE RAMAYANA
 
न च मे क्रोधमुत्स्त्रष्टुं बुद्धिर्भवति पार्थिव ।

तथाभूता हि सा चर्या न शापस्तत्र मुच्यते ॥
 

O king! My mind does not like to give

vent to anger. For, the observance is of

such nature that no curse may escape me.
 

 
काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि ।
 

शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा ।

राक्षसा ये विकर्तारस् तेषामपि विनाशने ॥
 

You should give me (the help of) your

heroic eldest son Rama, wearing sidelocks.

Protected by me with my divine power, he

will indeed be able even to destroy those

Rakshasas who obstruct me.
 

 
न च तौ राममासाद्य शक्तौ स्थातुं कथञ्चन ।

न च पुत्रगतं स्नेहं कर्तुमर्हसि पार्थिव ॥
 

They cannot withstand Rama in any

manner. O king! it is not meet that you

should indulge in parental fondness.
 

 
अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् ।

सिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः ।

तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः ॥