This page has been fully proofread once and needs a second look.

YUDDHAKANDA
 
तदिदं वीर संप्राप्तं मया पूर्वं समीरितम् ।

काममोहपरीतस्य यत्ते न रुचितं वचः ॥
 
'

"
O hero the warning which was uttered

by me before, and which, in the infatua-.

tion of lust, did not commend itself to

you has now come true."
 
379
 

 
रामः शोकसमाविष्टमित्युवाच विभीषणम् ॥
 

To Vibhishana who was thus immersed

in sorrow, Rama said thus :
 

 
नैवं विनष्टाः शोच्यन्ते क्षत्रधर्ममवस्थिताः ।

नैकान्तविजयो युद्धे भूतपूर्वं कदाचन ।

परैर्वा हन्यते वीरः परान् वा हन्ति संयुगे ॥
 

"Those engaged on Kshatriya duties

ought not to be mourned thus, when they

die. Never before has victory in war

been all on one side.
 

A hero is either killed by enemies or

he kills his enemies in battle.
 

 
तदेवं निश्चयं दृष्ट्वा तत्त्वमास्थाय विज्वरः ।

यदिहानन्तरं कार्यं कल्प्यं तदनुचिन्तय ॥