This page has not been fully proofread.

YUDDHAKANDA
 
तदिदं वीर संप्राप्तं मया पूर्व समीरितम् ।
काममोहपरीतस्य यत्ते न रुचितं वचः ॥
 
'O hero the warning which was uttered
by me before, and which, in the infatua-.
tion of lust, did not commend itself to
you has now come true."
 
379
 
रामः शोकसमाविष्टमित्युवाच विभीषणम् ॥
 
To Vibhishana who was thus immersed
in sorrow, Rama said thus :
 
नैवं विनष्टाः शोच्यन्ते क्षत्रधर्ममवस्थिताः ।
नैकान्तविजयो युद्धे भूतपूर्वं कदाचन ।
परैर्वा हन्यते वीरः परान् वा हन्ति संयुगे ॥
 
"Those engaged on Kshatriya duties
ought not to be mourned thus, when they
die. Never before has victory in war
been all on one side.
 
A hero is either killed by enemies or
he kills his enemies in battle.
 
तदेवं निश्चयं दृष्ट्वा तत्त्वमास्थाय विज्वरः ।
यदिहानन्तरं कार्यं कल्प्यं तदनुचिन्तय ॥