This page has been fully proofread once and needs a second look.

YUDDHAKANDA
 
अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः ।

प्राञ्जलिर्मातलिर्वाक्यं सहस्त्राक्षस्य सारथिः ॥
 

Then Matali, the charioteer of the

thousand-eyed Indra, seated in his chariot

with the reins in his hand, said with

folded hands these words to Rama:
 

 
सहस्त्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते ।

दत्तस्तव महासत्त्व श्रीमान् शत्रुनिबर्हण ॥
 
371
 

"O Kakutstha, puissant and auspicious

vanquisher of foes, this car is given to

you for your victory, by the thousand-

eyed Indra."
 

 
इत्युक्तः संपरिक्रम्य रथं समभिवाद्य च ।

आरुरोह तदा रामो लोकाँल्लक्ष्म्या विराजयन् ॥
 

Being addressed thus and turning round

and saluting, Rama then ascended the

chariot, illuminating the worlds with his

splendour.
 

 
द्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ।

रामस्य च महाबाहोः रावणस्य च रक्षसः ॥