This page has not been fully proofread.

YUDDHAKANDA
 
अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः ।
प्राञ्जलिर्मातलिर्वाक्यं सहस्त्राक्षस्य सारथिः ॥
 
Then Matali, the charioteer of the
thousand-eyed Indra, seated in his chariot
with the reins in his hand, said with
folded hands these words to Rama:
 
सहस्त्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते ।
दत्तस्तव महासत्त्व श्रीमान् शत्रुनिबर्हण ॥
 
371
 
"O Kakutstha, puissant and auspicious
vanquisher of foes, this car is given to
you for your victory, by the thousand-
eyed Indra."
 
इत्युक्तः संपरिक्रम्य रथं समभिवाद्य च ।
आरुरोह तदा रामो लोकाँल्लक्ष्म्या विराजयन् ॥
 
Being addressed thus and turning round
and saluting, Rama then ascended the
chariot, illuminating the worlds with his
splendour.
 
तभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ।
रामस्य च महाबाहोः रावणस्य च रक्षसः ॥