This page has not been fully proofread.

YUDDHAKANDA
 
सशल्यस्तां समाघ्राय लक्ष्मणः परवीरहा ।
विशल्यो विरुजश्शीघ्रम् उदतिष्ठन्महीतल त् ॥
 
369
 
Then the arrow-stricken Lakshmana,
the vanquisher of enemy heroes, smelt it
and stood up from the ground becoming
quickly cured and devoid of pain.
 
अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा ॥
 
Embracing Lakshmana, Raghava then
said thus:
 
दिष्टया त्वां वीर पश्यामि मरणात् पुनरागतम् ।
को हि मे विजयेनार्थस्त्वयि पञ्चागते ॥
 
"O hero, indeed, it is through good
fortune that I see you again returned from
death. For, of what use is victory to me
when you are dead?"
 
इत्येवं वदतस्तस्य राघवस्य महात्मनः ।
खिन्नश्शिाथिलया वाचा लक्ष्मणो वाक्यमब्रवीत् ॥
 
To the high-souled Raghava who
spoke to him thus, the distressed Laksh-
mana said this in broken speech :
 
नैराश्य मुफ्गान्तुं ते तदलं मत्कृतेऽनघ ।
वधेन रावणस्याद्य प्रतिज्ञामनुपालय ।
 
24