This page has been fully proofread once and needs a second look.

366
 
THE RAMAYANA
 
ततो रावणवेगेन सुदूरमवगाढया ।

शत्तया निर्भिन्नहृदयः पपात भुवि लक्ष्मणः ॥
 

Then, with his heart pierced through

by the Sakti driving deep through the

force of Ravana, Lakshmana fell on the

ground.
 

 
तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः ।

भ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत् ॥
 

Looking at Lakshmana in that condi-

tion the highly effulgent Raghava, who

was standing near, became sad at heart

through his brotherly love.
 

 
अयं स समरश्लाघी भ्राता मे शुभलक्षणः ।

यदि पञ्चत्वमापन्नः प्राणैमेंर्मे किं सुखेन च ॥
 

" If this my brother, famous in battle

and of auspicious marks, is killed, of

what use is life to me or happiness?
 

 
न हि युद्धेन मे कार्यं न प्राणेणैर्न च सीतया ॥
 

For I seek nothing any more, through

fighting : life is no use to me, nor is Sita.
 

 
देशेदेशे कलत्राणि देशेदेशे च बान्धवाः ।

तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ॥