This page has not been fully proofread.

366
 
THE RAMAYANA
 
ततो रावणवेगेन सुदूरमवगाढया ।
शत्तया निर्भिन्नहृदयः पपात भुवि लक्ष्मणः ॥
 
Then, with his heart pierced through
by the Sakti driving deep through the
force of Ravana, Lakshmana fell on the
ground.
 
तदवस्थं समीपस्थो लक्ष्मण प्रेक्ष्य राघवः ।
भ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत् ॥
 
Looking at Lakshmana in that condi-
tion the highly effulgent Raghava, who
was standing near, became sad at heart
through his brotherly love.
 
अयं स समरश्लाघी भ्राता मे शुभलक्षणः ।
यदि पञ्चत्वमापन्नः प्राणैमें किं सुखेन च ॥
 
" If this my brother, famous in battle
and of auspicious marks, is killed, of
what use is life to me or happiness?
 
न हि युद्धेन मे कार्य न प्राणेन च सीतया ॥
 
For I seek nothing any more, through
fighting : life is no use to me, nor is Sita.
 
देशेदेशे कलत्राणि देशेदेशे च बान्धवाः ।
तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ॥