This page has not been fully proofread.

360
 
THE RAMAYANA
 
जहि तं राक्षससुतं मायाबलविशारदम् ।
अयं त्वां सचिवैः सार्धं महात्मा रजनीचरः ।
अभिज्ञस्तस्य देशस्य पृष्ठतोऽनुगमिष्यति ॥
 
magic powers.
ministers,
Rakshasa,
 
" Kill this Rakshasa Prince, expert in
Accompanied by his
this wise and high-souled
that ground, will
 
knowing
follow you behind your back."
 
राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः ।
निकुम्भिलामभिययौ चैत्यं रावणिपालितम् ॥
 
Hearing the words of Raghava, Laksh-
mana along with Vibhishana went to the
sanctuary in Nikumbhila (sacrificial
ground) guarded by Indrajit, the son of
Ravana.
 
स तं प्राप्य धनुष्पाणिः सर्वलोकभयावहम्।
ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ॥
 
Reaching that place, he (Lakshmana)
with bow in hand rained forth showers
of arrows on Ravana's son, the terror of
all the worlds.
 
तयोः सुतुमुलं युद्ध संबभूवाद्भुतोपमम् ॥