This page has been fully proofread once and needs a second look.

356
 
THE RAMAYANA
 
Leaping over the rampart, the great

and highly powerful Kumbhakarna, equal

in size to a big mountain, set out briskly

from the town.
 

 
अथ वृक्षान् महाकायाः सानूनि सुमहान्ति च ।

वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रवन् ॥
 

Forthwith the huge-bodied monkeys

attacked Kumbhakarna with upraised

trees and gigantic crags.
 

 
कुम्भकर्णः सुसङ्क्रद्धो गदामुद्यम्य वीर्यवान् ।

घर्षयन् स महाकायः समन्ताव्द्याक्षिपद्रिपून् ॥
 

The heroic Kumbhakarna, of huge size

being highly enraged, and wielding his
gada, threw down the enemies on all
 

gada, threw down the enemies on all
sides.
 

 
अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन् ।

कुम्भकर्णस्य हृदये ससर्ज निशितान् शरान् ॥
 

Then, from his terrific astra, Rama, son

of Dasaratha, let fly sharp arrows at the

breast of Kumbhakarna.
 

 
तस्य रामेण विद्धस्य सहसाऽभिप्रघावतः ।

अङ्गार मिश्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः ॥