This page has been fully proofread once and needs a second look.

350
 
THE RAMAYANA
 
इत्येवमुक्त्वा वचनं परिष्वज्य च वीर्यवान् ।

जगामाकाशमाविश्य सुपुर्णः पवनो यथा ॥
 

Having said these words and embraced

them, the heroic Suparna
went away
soaring in the sky like the wind.
 
went away
 
बि

 
वि
रुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः ।

दध्मुः शङ्खान् संप्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम् ॥
 

Seeing both the Raghavas free from

trouble, then the commanders of the

monkeys, highly delighted, blew their

conches, and shouted as before.
 

 
तेषां सुतुमुलं शब्दं तदा शुश्राव रावणः ।

सचिवानां ततस्तेषां मध्ये वचनमब्रवीत् ॥
 

The Ravana heard their highly

tumultuous noise. And he uttered these

words in the midst of his ministers:
 

 
अयं च सुमहानादः शङ्कां जनयतींव मे ॥
 

" This intensely loud noise produces,

as it were, fear in me.
 

 
तदस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम ।

संशयस्थमिदं सर्वम् अनुपश्याम्यहं बलम् ॥