This page has not been fully proofread.

350
 
THE RAMAYANA
 
इत्येवमुक्त्वा वचनं परिष्वज्य च वीर्यवान् ।
जगामाकाशमाविश्य सुपुर्णः पवनो यथा ॥
 
Having said these words and embraced
them, the heroic Suparna
soaring in the sky like the wind.
 
went away
 
बिरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः ।
दध्मुः शङ्खान् संप्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम् ॥
 
Seeing both the Raghavas free from
trouble, then the commanders of the
monkeys, highly delighted, blew their
conches, and shouted as before.
 
तेषां सुतुमुलं शब्दं तदा शुश्राव रावणः ।
सचिवानां ततस्तेषां मध्ये वचनमब्रवीत् ॥
 
The Ravana heard their highly
tumultuous noise. And he uttered these
words in the midst of his ministers:
 
अयं च सुमहानादः शङ्कां जनयतींव मे ॥
 
" This intensely loud noise produces,
as it were, fear in me.
 
तदस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम ।
संशयस्थमिदं सर्वम् अनुपश्याम्यहं बलम् ॥