This page has been fully proofread once and needs a second look.

346
 
THE RAMAYANA
 
धर्मात्मा रक्षसां श्रेष्ठः संप्राप्तोऽयं विभीषणः ।

ङ्कैश्वर्यं ध्रुवं श्रीमान् अयं प्राप्मोनोत्यकण्टकम् ॥
 

Here is Vibhishana, the righteous-

minded and the foremost of the Raksh-

asas. The auspicious one will certainly

get all the lordship of Lanka, rid of all

obstacles.
 

 
न हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया ।

शक्यं मूर्खसहायेन पापेनाविदितात्मना ॥
 

It is impossible for you to enjoy your

kingdom even for a moment, aided by

fools and sinful as you are, and unable to

restrain yourself.
 

 
मम चक्षुष्पथं प्राप्य न जीवन् प्रतियास्यसि ॥
 

If you once come within my sight, you

can never return alive."
 

 
त्वुक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा ।

तद्रामवचनं सर्वम् अन्यूनाधिकमुत्तमम् ।

सामात्यं श्रावयामास निवेद्यात्मानमात्मना ॥