This page has been fully proofread once and needs a second look.

342
 
THE RAMAYANA
 
एवमुक्तस्तु सौमित्रिरभ्यषिञ्चद्विभीषणम् ।

मध्ये वानरमुख्यानां राजानं रामशासनात् ॥
 

Being thus addressed, Lakshmana, the

son of Sumitra, consecrated Vibhishana

as king, at the command of Rama, in the

presence of the chief monkeys.
 

 
ततः सागरवेलायां दर्भानास्तीर्य राघवः ।

अञ्जलिं प्राङभुखः कृत्वा प्रतिशिश्ये महोदधेः ॥
 

Then spreading darbha on the shore

of the ocean, Raghava lay on it facing the

east after having saluted the ocean with

folded hands.
 

 
स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः ।

न च दर्शयते रूपं तदा रामस्य सागरः ॥
 

There Rama, master of propriety and

devoted to dharma, spent three nights.

Even then the ocean-god did not show

himself to Rama.
 

 
समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः ।

समीपस्थमुबावाचेदं लक्ष्मणं शुभलक्षणम् ॥
 
4